कृदन्तरूपाणि - निस् + उङ्ख् + सन् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरुञ्चिखिषणम्
अनीयर्
निरुञ्चिखिषणीयः - निरुञ्चिखिषणीया
ण्वुल्
निरुञ्चिखिषकः - निरुञ्चिखिषिका
तुमुँन्
निरुञ्चिखिषितुम्
तव्य
निरुञ्चिखिषितव्यः - निरुञ्चिखिषितव्या
तृच्
निरुञ्चिखिषिता - निरुञ्चिखिषित्री
ल्यप्
निरुञ्चिखिष्य
क्तवतुँ
निरुञ्चिखिषितवान् - निरुञ्चिखिषितवती
क्त
निरुञ्चिखिषितः - निरुञ्चिखिषिता
शतृँ
निरुञ्चिखिषन् - निरुञ्चिखिषन्ती
यत्
निरुञ्चिखिष्यः - निरुञ्चिखिष्या
अच्
निरुञ्चिखिषः - निरुञ्चिखिषा
घञ्
निरुञ्चिखिषः
निरुञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः