कृदन्तरूपाणि - निस् + उङ्ख् + णिच् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरुङ्खणम्
अनीयर्
निरुङ्खणीयः - निरुङ्खणीया
ण्वुल्
निरुङ्खकः - निरुङ्खिका
तुमुँन्
निरुङ्खयितुम्
तव्य
निरुङ्खयितव्यः - निरुङ्खयितव्या
तृच्
निरुङ्खयिता - निरुङ्खयित्री
ल्यप्
निरुङ्ख्य
क्तवतुँ
निरुङ्खितवान् - निरुङ्खितवती
क्त
निरुङ्खितः - निरुङ्खिता
शतृँ
निरुङ्खयन् - निरुङ्खयन्ती
शानच्
निरुङ्खयमाणः - निरुङ्खयमाणा
यत्
निरुङ्ख्यः - निरुङ्ख्या
अच्
निरुङ्खः - निरुङ्खा
युच्
निरुङ्खणा


सनादि प्रत्ययाः

उपसर्गाः