कृदन्तरूपाणि - निस् + अज् + यङ् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेवीयणम् / निर्वेवीयनम्
अनीयर्
निर्वेवीयणीयः / निर्वेवीयनीयः - निर्वेवीयणीया / निर्वेवीयनीया
ण्वुल्
निर्वेवीयकः - निर्वेवीयिका
तुमुँन्
निर्वेवीयितुम्
तव्य
निर्वेवीयितव्यः - निर्वेवीयितव्या
तृच्
निर्वेवीयिता - निर्वेवीयित्री
ल्यप्
निर्वेवीय्य
क्तवतुँ
निर्वेवीयितवान् - निर्वेवीयितवती
क्त
निर्वेवीयितः - निर्वेवीयिता
शानच्
निर्वेवीयमाणः / निर्वेवीयमानः - निर्वेवीयमाणा / निर्वेवीयमाना
यत्
निर्वेवीय्यः - निर्वेवीय्या
घञ्
निर्वेवीयः
निर्वेवीया


सनादि प्रत्ययाः

उपसर्गाः