कृदन्तरूपाणि - निर् + विथ् + यङ्लुक् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेवेथनम्
अनीयर्
निर्वेवेथनीयः - निर्वेवेथनीया
ण्वुल्
निर्वेवेथकः - निर्वेवेथिका
तुमुँन्
निर्वेवेथितुम्
तव्य
निर्वेवेथितव्यः - निर्वेवेथितव्या
तृच्
निर्वेवेथिता - निर्वेवेथित्री
ल्यप्
निर्वेविथ्य
क्तवतुँ
निर्वेविथितवान् - निर्वेविथितवती
क्त
निर्वेविथितः - निर्वेविथिता
शतृँ
निर्वेविथन् - निर्वेविथती
ण्यत्
निर्वेवेथ्यः - निर्वेवेथ्या
घञ्
निर्वेवेथः
निर्वेविथः - निर्वेविथा
निर्वेवेथा


सनादि प्रत्ययाः

उपसर्गाः