कृदन्तरूपाणि - निर् + विथ् + णिच् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेथनम्
अनीयर्
निर्वेथनीयः - निर्वेथनीया
ण्वुल्
निर्वेथकः - निर्वेथिका
तुमुँन्
निर्वेथयितुम्
तव्य
निर्वेथयितव्यः - निर्वेथयितव्या
तृच्
निर्वेथयिता - निर्वेथयित्री
ल्यप्
निर्वेथ्य
क्तवतुँ
निर्वेथितवान् - निर्वेथितवती
क्त
निर्वेथितः - निर्वेथिता
शतृँ
निर्वेथयन् - निर्वेथयन्ती
शानच्
निर्वेथयमानः - निर्वेथयमाना
यत्
निर्वेथ्यः - निर्वेथ्या
अच्
निर्वेथः - निर्वेथा
युच्
निर्वेथना


सनादि प्रत्ययाः

उपसर्गाः