कृदन्तरूपाणि - निर् + दङ्घ् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दङ्घनम्
अनीयर्
निर्दङ्घनीयः - निर्दङ्घनीया
ण्वुल्
निर्दङ्घकः - निर्दङ्घिका
तुमुँन्
निर्दङ्घितुम्
तव्य
निर्दङ्घितव्यः - निर्दङ्घितव्या
तृच्
निर्दङ्घिता - निर्दङ्घित्री
ल्यप्
निर्दङ्घ्य
क्तवतुँ
निर्दङ्घितवान् - निर्दङ्घितवती
क्त
निर्दङ्घितः - निर्दङ्घिता
शतृँ
निर्दङ्घन् - निर्दङ्घन्ती
ण्यत्
निर्दङ्घ्यः - निर्दङ्घ्या
अच्
निर्दङ्घः - निर्दङ्घा
घञ्
निर्दङ्घः
निर्दङ्घा


सनादि प्रत्ययाः

उपसर्गाः