कृदन्तरूपाणि - दुर् + दङ्घ् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दङ्घनम्
अनीयर्
दुर्दङ्घनीयः - दुर्दङ्घनीया
ण्वुल्
दुर्दङ्घकः - दुर्दङ्घिका
तुमुँन्
दुर्दङ्घितुम्
तव्य
दुर्दङ्घितव्यः - दुर्दङ्घितव्या
तृच्
दुर्दङ्घिता - दुर्दङ्घित्री
ल्यप्
दुर्दङ्घ्य
क्तवतुँ
दुर्दङ्घितवान् - दुर्दङ्घितवती
क्त
दुर्दङ्घितः - दुर्दङ्घिता
शतृँ
दुर्दङ्घन् - दुर्दङ्घन्ती
ण्यत्
दुर्दङ्घ्यः - दुर्दङ्घ्या
अच्
दुर्दङ्घः - दुर्दङ्घा
घञ्
दुर्दङ्घः
दुर्दङ्घा


सनादि प्रत्ययाः

उपसर्गाः