कृदन्तरूपाणि - निद् + सन् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनिदिषणम् / निनेदिषणम्
अनीयर्
निनिदिषणीयः / निनेदिषणीयः - निनिदिषणीया / निनेदिषणीया
ण्वुल्
निनिदिषकः / निनेदिषकः - निनिदिषिका / निनेदिषिका
तुमुँन्
निनिदिषितुम् / निनेदिषितुम्
तव्य
निनिदिषितव्यः / निनेदिषितव्यः - निनिदिषितव्या / निनेदिषितव्या
तृच्
निनिदिषिता / निनेदिषिता - निनिदिषित्री / निनेदिषित्री
क्त्वा
निनिदिषित्वा / निनेदिषित्वा
क्तवतुँ
निनिदिषितवान् / निनेदिषितवान् - निनिदिषितवती / निनेदिषितवती
क्त
निनिदिषितः / निनेदिषितः - निनिदिषिता / निनेदिषिता
शतृँ
निनिदिषन् / निनेदिषन् - निनिदिषन्ती / निनेदिषन्ती
शानच्
निनिदिषमाणः / निनेदिषमाणः - निनिदिषमाणा / निनेदिषमाणा
यत्
निनिदिष्यः / निनेदिष्यः - निनिदिष्या / निनेदिष्या
अच्
निनिदिषः / निनेदिषः - निनिदिषा - निनेदिषा
घञ्
निनिदिषः / निनेदिषः
निनिदिषा / निनेदिषा


सनादि प्रत्ययाः

उपसर्गाः