कृदन्तरूपाणि - निद् + णिच्+सन् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनेदयिषणम्
अनीयर्
निनेदयिषणीयः - निनेदयिषणीया
ण्वुल्
निनेदयिषकः - निनेदयिषिका
तुमुँन्
निनेदयिषितुम्
तव्य
निनेदयिषितव्यः - निनेदयिषितव्या
तृच्
निनेदयिषिता - निनेदयिषित्री
क्त्वा
निनेदयिषित्वा
क्तवतुँ
निनेदयिषितवान् - निनेदयिषितवती
क्त
निनेदयिषितः - निनेदयिषिता
शतृँ
निनेदयिषन् - निनेदयिषन्ती
शानच्
निनेदयिषमाणः - निनेदयिषमाणा
यत्
निनेदयिष्यः - निनेदयिष्या
अच्
निनेदयिषः - निनेदयिषा
घञ्
निनेदयिषः
निनेदयिषा


सनादि प्रत्ययाः

उपसर्गाः