कृदन्तरूपाणि - धोर् + णिच्+सन् - धोरृँ गतिचातुर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुधोरयिषणम्
अनीयर्
दुधोरयिषणीयः - दुधोरयिषणीया
ण्वुल्
दुधोरयिषकः - दुधोरयिषिका
तुमुँन्
दुधोरयिषितुम्
तव्य
दुधोरयिषितव्यः - दुधोरयिषितव्या
तृच्
दुधोरयिषिता - दुधोरयिषित्री
क्त्वा
दुधोरयिषित्वा
क्तवतुँ
दुधोरयिषितवान् - दुधोरयिषितवती
क्त
दुधोरयिषितः - दुधोरयिषिता
शतृँ
दुधोरयिषन् - दुधोरयिषन्ती
शानच्
दुधोरयिषमाणः - दुधोरयिषमाणा
यत्
दुधोरयिष्यः - दुधोरयिष्या
अच्
दुधोरयिषः - दुधोरयिषा
घञ्
दुधोरयिषः
दुधोरयिषा


सनादि प्रत्ययाः

उपसर्गाः