कृदन्तरूपाणि - धुर्व् + णिच्+सन् - धुर्वीँ हिंसार्थाः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुधूर्वयिषणम्
अनीयर्
दुधूर्वयिषणीयः - दुधूर्वयिषणीया
ण्वुल्
दुधूर्वयिषकः - दुधूर्वयिषिका
तुमुँन्
दुधूर्वयिषितुम्
तव्य
दुधूर्वयिषितव्यः - दुधूर्वयिषितव्या
तृच्
दुधूर्वयिषिता - दुधूर्वयिषित्री
क्त्वा
दुधूर्वयिषित्वा
क्तवतुँ
दुधूर्वयिषितवान् - दुधूर्वयिषितवती
क्त
दुधूर्वयिषितः - दुधूर्वयिषिता
शतृँ
दुधूर्वयिषन् - दुधूर्वयिषन्ती
शानच्
दुधूर्वयिषमाणः - दुधूर्वयिषमाणा
यत्
दुधूर्वयिष्यः - दुधूर्वयिष्या
अच्
दुधूर्वयिषः - दुधूर्वयिषा
घञ्
दुधूर्वयिषः
दुधूर्वयिषा


सनादि प्रत्ययाः

उपसर्गाः