कृदन्तरूपाणि - धुर्व् + णिच् - धुर्वीँ हिंसार्थाः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धूर्वणम्
अनीयर्
धूर्वणीयः - धूर्वणीया
ण्वुल्
धूर्वकः - धूर्विका
तुमुँन्
धूर्वयितुम्
तव्य
धूर्वयितव्यः - धूर्वयितव्या
तृच्
धूर्वयिता - धूर्वयित्री
क्त्वा
धूर्वयित्वा
क्तवतुँ
धूर्वितवान् - धूर्वितवती
क्त
धूर्वितः - धूर्विता
शतृँ
धूर्वयन् - धूर्वयन्ती
शानच्
धूर्वयमाणः - धूर्वयमाणा
यत्
धूर्व्यः - धूर्व्या
अच्
धूर्वः - धूर्वा
युच्
धूर्वणा


सनादि प्रत्ययाः

उपसर्गाः