कृदन्तरूपाणि - द्राख् + णिच्+सन् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिद्राखयिषणम्
अनीयर्
दिद्राखयिषणीयः - दिद्राखयिषणीया
ण्वुल्
दिद्राखयिषकः - दिद्राखयिषिका
तुमुँन्
दिद्राखयिषितुम्
तव्य
दिद्राखयिषितव्यः - दिद्राखयिषितव्या
तृच्
दिद्राखयिषिता - दिद्राखयिषित्री
क्त्वा
दिद्राखयिषित्वा
क्तवतुँ
दिद्राखयिषितवान् - दिद्राखयिषितवती
क्त
दिद्राखयिषितः - दिद्राखयिषिता
शतृँ
दिद्राखयिषन् - दिद्राखयिषन्ती
शानच्
दिद्राखयिषमाणः - दिद्राखयिषमाणा
यत्
दिद्राखयिष्यः - दिद्राखयिष्या
अच्
दिद्राखयिषः - दिद्राखयिषा
घञ्
दिद्राखयिषः
दिद्राखयिषा


सनादि प्रत्ययाः

उपसर्गाः