कृदन्तरूपाणि - अव + द्राख् + णिच्+सन् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदिद्राखयिषणम्
अनीयर्
अवदिद्राखयिषणीयः - अवदिद्राखयिषणीया
ण्वुल्
अवदिद्राखयिषकः - अवदिद्राखयिषिका
तुमुँन्
अवदिद्राखयिषितुम्
तव्य
अवदिद्राखयिषितव्यः - अवदिद्राखयिषितव्या
तृच्
अवदिद्राखयिषिता - अवदिद्राखयिषित्री
ल्यप्
अवदिद्राखयिष्य
क्तवतुँ
अवदिद्राखयिषितवान् - अवदिद्राखयिषितवती
क्त
अवदिद्राखयिषितः - अवदिद्राखयिषिता
शतृँ
अवदिद्राखयिषन् - अवदिद्राखयिषन्ती
शानच्
अवदिद्राखयिषमाणः - अवदिद्राखयिषमाणा
यत्
अवदिद्राखयिष्यः - अवदिद्राखयिष्या
अच्
अवदिद्राखयिषः - अवदिद्राखयिषा
घञ्
अवदिद्राखयिषः
अवदिद्राखयिषा


सनादि प्रत्ययाः

उपसर्गाः