कृदन्तरूपाणि - दृम्फ् + णिच् - दृम्फँ उत्क्लेशे इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दृम्फणम्
अनीयर्
दृम्फणीयः - दृम्फणीया
ण्वुल्
दृम्फकः - दृम्फिका
तुमुँन्
दृम्फयितुम्
तव्य
दृम्फयितव्यः - दृम्फयितव्या
तृच्
दृम्फयिता - दृम्फयित्री
क्त्वा
दृम्फयित्वा
क्तवतुँ
दृम्फितवान् - दृम्फितवती
क्त
दृम्फितः - दृम्फिता
शतृँ
दृम्फयन् - दृम्फयन्ती
शानच्
दृम्फयमाणः - दृम्फयमाणा
यत्
दृम्फ्यः - दृम्फ्या
अच्
दृम्फः - दृम्फा
युच्
दृम्फणा


सनादि प्रत्ययाः

उपसर्गाः