कृदन्तरूपाणि - दृभ् + यङ्लुक् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दरीदर्भणम् / दरिदर्भणम् / दर्दर्भणम्
अनीयर्
दरीदर्भणीयः / दरिदर्भणीयः / दर्दर्भणीयः - दरीदर्भणीया / दरिदर्भणीया / दर्दर्भणीया
ण्वुल्
दरीदर्भकः / दरिदर्भकः / दर्दर्भकः - दरीदर्भिका / दरिदर्भिका / दर्दर्भिका
तुमुँन्
दरीदर्भितुम् / दरिदर्भितुम् / दर्दर्भितुम्
तव्य
दरीदर्भितव्यः / दरिदर्भितव्यः / दर्दर्भितव्यः - दरीदर्भितव्या / दरिदर्भितव्या / दर्दर्भितव्या
तृच्
दरीदर्भिता / दरिदर्भिता / दर्दर्भिता - दरीदर्भित्री / दरिदर्भित्री / दर्दर्भित्री
क्त्वा
दरीदर्भित्वा / दरिदर्भित्वा / दर्दर्भित्वा
क्तवतुँ
दरीदृभितवान् / दरिदृभितवान् / दर्दृभितवान् - दरीदृभितवती / दरिदृभितवती / दर्दृभितवती
क्त
दरीदृभितः / दरिदृभितः / दर्दृभितः - दरीदृभिता / दरिदृभिता / दर्दृभिता
शतृँ
दरीदृभन् / दरिदृभन् / दर्दृभन् - दरीदृभती / दरिदृभती / दर्दृभती
क्यप्
दरीदृभ्यः / दरिदृभ्यः / दर्दृभ्यः - दरीदृभ्या / दरिदृभ्या / दर्दृभ्या
घञ्
दरीदर्भः / दरिदर्भः / दर्दर्भः
दरीदृभः / दरिदृभः / दर्दृभः - दरीदृभा / दरिदृभा / दर्दृभा
दरीदर्भा / दरिदर्भा / दर्दर्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः