कृदन्तरूपाणि - दृभ् + णिच्+सन् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदर्भयिषणम्
अनीयर्
दिदर्भयिषणीयः - दिदर्भयिषणीया
ण्वुल्
दिदर्भयिषकः - दिदर्भयिषिका
तुमुँन्
दिदर्भयिषितुम्
तव्य
दिदर्भयिषितव्यः - दिदर्भयिषितव्या
तृच्
दिदर्भयिषिता - दिदर्भयिषित्री
क्त्वा
दिदर्भयिषित्वा
क्तवतुँ
दिदर्भयिषितवान् - दिदर्भयिषितवती
क्त
दिदर्भयिषितः - दिदर्भयिषिता
शतृँ
दिदर्भयिषन् - दिदर्भयिषन्ती
शानच्
दिदर्भयिषमाणः - दिदर्भयिषमाणा
यत्
दिदर्भयिष्यः - दिदर्भयिष्या
अच्
दिदर्भयिषः - दिदर्भयिषा
घञ्
दिदर्भयिषः
दिदर्भयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः