कृदन्तरूपाणि - दुस् + सीक् + यङ् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसेसीकनम् / दुस्सेसीकनम्
अनीयर्
दुःसेसीकनीयः / दुस्सेसीकनीयः - दुःसेसीकनीया / दुस्सेसीकनीया
ण्वुल्
दुःसेसीककः / दुस्सेसीककः - दुःसेसीकिका / दुस्सेसीकिका
तुमुँन्
दुःसेसीकितुम् / दुस्सेसीकितुम्
तव्य
दुःसेसीकितव्यः / दुस्सेसीकितव्यः - दुःसेसीकितव्या / दुस्सेसीकितव्या
तृच्
दुःसेसीकिता / दुस्सेसीकिता - दुःसेसीकित्री / दुस्सेसीकित्री
ल्यप्
दुःसेसीक्य / दुस्सेसीक्य
क्तवतुँ
दुःसेसीकितवान् / दुस्सेसीकितवान् - दुःसेसीकितवती / दुस्सेसीकितवती
क्त
दुःसेसीकितः / दुस्सेसीकितः - दुःसेसीकिता / दुस्सेसीकिता
शानच्
दुःसेसीक्यमानः / दुस्सेसीक्यमानः - दुःसेसीक्यमाना / दुस्सेसीक्यमाना
यत्
दुःसेसीक्यः / दुस्सेसीक्यः - दुःसेसीक्या / दुस्सेसीक्या
घञ्
दुःसेसीकः / दुस्सेसीकः
दुःसेसीका / दुस्सेसीका


सनादि प्रत्ययाः

उपसर्गाः