कृदन्तरूपाणि - दुस् + सिध् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसेधनम् / दुस्सेधनम्
अनीयर्
दुःसेधनीयः / दुस्सेधनीयः - दुःसेधनीया / दुस्सेधनीया
ण्वुल्
दुःसेधकः / दुस्सेधकः - दुःसेधिका / दुस्सेधिका
तुमुँन्
दुःसेद्धुम् / दुस्सेद्धुम्
तव्य
दुःसेद्धव्यः / दुस्सेद्धव्यः - दुःसेद्धव्या / दुस्सेद्धव्या
तृच्
दुःसेद्धा / दुस्सेद्धा - दुःसेद्ध्री / दुस्सेद्ध्री
ल्यप्
दुःसिध्य / दुस्सिध्य
क्तवतुँ
दुःसिद्धवान् / दुस्सिद्धवान् - दुःसिद्धवती / दुस्सिद्धवती
क्त
दुःसिद्धः / दुस्सिद्धः - दुःसिद्धा / दुस्सिद्धा
शतृँ
दुःसिध्यन् / दुस्सिध्यन् - दुःसिध्यन्ती / दुस्सिध्यन्ती
ण्यत्
दुःसेध्यः / दुस्सेध्यः - दुःसेध्या / दुस्सेध्या
घञ्
दुःसेधः / दुस्सेधः
दुःसिधः / दुस्सिधः - दुःसिधा / दुस्सिधा
क्तिन्
दुःसिद्धिः / दुस्सिद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः