कृदन्तरूपाणि - निर् + सिध् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसेधनम् / निस्सेधनम्
अनीयर्
निःसेधनीयः / निस्सेधनीयः - निःसेधनीया / निस्सेधनीया
ण्वुल्
निःसेधकः / निस्सेधकः - निःसेधिका / निस्सेधिका
तुमुँन्
निःसेद्धुम् / निस्सेद्धुम्
तव्य
निःसेद्धव्यः / निस्सेद्धव्यः - निःसेद्धव्या / निस्सेद्धव्या
तृच्
निःसेद्धा / निस्सेद्धा - निःसेद्ध्री / निस्सेद्ध्री
ल्यप्
निःसिध्य / निस्सिध्य
क्तवतुँ
निःसिद्धवान् / निस्सिद्धवान् - निःसिद्धवती / निस्सिद्धवती
क्त
निःसिद्धः / निस्सिद्धः - निःसिद्धा / निस्सिद्धा
शतृँ
निःसिध्यन् / निस्सिध्यन् - निःसिध्यन्ती / निस्सिध्यन्ती
ण्यत्
निःसेध्यः / निस्सेध्यः - निःसेध्या / निस्सेध्या
घञ्
निःसेधः / निस्सेधः
निःसिधः / निस्सिधः - निःसिधा / निस्सिधा
क्तिन्
निःसिद्धिः / निस्सिद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः