कृदन्तरूपाणि - दुर् + संस्त् + णिच् - षस्तिँ स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसंस्तनम् / दुस्संस्तनम्
अनीयर्
दुःसंस्तनीयः / दुस्संस्तनीयः - दुःसंस्तनीया / दुस्संस्तनीया
ण्वुल्
दुःसंस्तकः / दुस्संस्तकः - दुःसंस्तिका / दुस्संस्तिका
तुमुँन्
दुःसंस्तयितुम् / दुस्संस्तयितुम्
तव्य
दुःसंस्तयितव्यः / दुस्संस्तयितव्यः - दुःसंस्तयितव्या / दुस्संस्तयितव्या
तृच्
दुःसंस्तयिता / दुस्संस्तयिता - दुःसंस्तयित्री / दुस्संस्तयित्री
ल्यप्
दुःसंस्त्य / दुस्संस्त्य
क्तवतुँ
दुःसंस्तितवान् / दुस्संस्तितवान् - दुःसंस्तितवती / दुस्संस्तितवती
क्त
दुःसंस्तितः / दुस्संस्तितः - दुःसंस्तिता / दुस्संस्तिता
शतृँ
दुःसंस्तयन् / दुस्संस्तयन् - दुःसंस्तयन्ती / दुस्संस्तयन्ती
शानच्
दुःसंस्तयमानः / दुस्संस्तयमानः - दुःसंस्तयमाना / दुस्संस्तयमाना
यत्
दुःसंस्त्यः / दुस्संस्त्यः - दुःसंस्त्या / दुस्संस्त्या
अच्
दुःसंस्तः / दुस्संस्तः - दुःसंस्ता - दुस्संस्ता
युच्
दुःसंस्तना / दुस्संस्तना


सनादि प्रत्ययाः

उपसर्गाः