कृदन्तरूपाणि - उत् + संस्त् + णिच् - षस्तिँ स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्संस्तनम्
अनीयर्
उत्संस्तनीयः - उत्संस्तनीया
ण्वुल्
उत्संस्तकः - उत्संस्तिका
तुमुँन्
उत्संस्तयितुम्
तव्य
उत्संस्तयितव्यः - उत्संस्तयितव्या
तृच्
उत्संस्तयिता - उत्संस्तयित्री
ल्यप्
उत्संस्त्य
क्तवतुँ
उत्संस्तितवान् - उत्संस्तितवती
क्त
उत्संस्तितः - उत्संस्तिता
शतृँ
उत्संस्तयन् - उत्संस्तयन्ती
शानच्
उत्संस्तयमानः - उत्संस्तयमाना
यत्
उत्संस्त्यः - उत्संस्त्या
अच्
उत्संस्तः - उत्संस्ता
युच्
उत्संस्तना


सनादि प्रत्ययाः

उपसर्गाः