कृदन्तरूपाणि - दुर् + रेक् + णिच्+सन् - रेकृँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरिरेकयिषणम्
अनीयर्
दूरिरेकयिषणीयः - दूरिरेकयिषणीया
ण्वुल्
दूरिरेकयिषकः - दूरिरेकयिषिका
तुमुँन्
दूरिरेकयिषितुम्
तव्य
दूरिरेकयिषितव्यः - दूरिरेकयिषितव्या
तृच्
दूरिरेकयिषिता - दूरिरेकयिषित्री
ल्यप्
दूरिरेकयिष्य
क्तवतुँ
दूरिरेकयिषितवान् - दूरिरेकयिषितवती
क्त
दूरिरेकयिषितः - दूरिरेकयिषिता
शतृँ
दूरिरेकयिषन् - दूरिरेकयिषन्ती
शानच्
दूरिरेकयिषमाणः - दूरिरेकयिषमाणा
यत्
दूरिरेकयिष्यः - दूरिरेकयिष्या
अच्
दूरिरेकयिषः - दूरिरेकयिषा
घञ्
दूरिरेकयिषः
दूरिरेकयिषा


सनादि प्रत्ययाः

उपसर्गाः