कृदन्तरूपाणि - रेक् + णिच्+सन् - रेकृँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरेकयिषणम्
अनीयर्
रिरेकयिषणीयः - रिरेकयिषणीया
ण्वुल्
रिरेकयिषकः - रिरेकयिषिका
तुमुँन्
रिरेकयिषितुम्
तव्य
रिरेकयिषितव्यः - रिरेकयिषितव्या
तृच्
रिरेकयिषिता - रिरेकयिषित्री
क्त्वा
रिरेकयिषित्वा
क्तवतुँ
रिरेकयिषितवान् - रिरेकयिषितवती
क्त
रिरेकयिषितः - रिरेकयिषिता
शतृँ
रिरेकयिषन् - रिरेकयिषन्ती
शानच्
रिरेकयिषमाणः - रिरेकयिषमाणा
यत्
रिरेकयिष्यः - रिरेकयिष्या
अच्
रिरेकयिषः - रिरेकयिषा
घञ्
रिरेकयिषः
रिरेकयिषा


सनादि प्रत्ययाः

उपसर्गाः