कृदन्तरूपाणि - दुर् + मस्क् + सन् - मस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मिमस्किषणम्
अनीयर्
दुर्मिमस्किषणीयः - दुर्मिमस्किषणीया
ण्वुल्
दुर्मिमस्किषकः - दुर्मिमस्किषिका
तुमुँन्
दुर्मिमस्किषितुम्
तव्य
दुर्मिमस्किषितव्यः - दुर्मिमस्किषितव्या
तृच्
दुर्मिमस्किषिता - दुर्मिमस्किषित्री
ल्यप्
दुर्मिमस्किष्य
क्तवतुँ
दुर्मिमस्किषितवान् - दुर्मिमस्किषितवती
क्त
दुर्मिमस्किषितः - दुर्मिमस्किषिता
शानच्
दुर्मिमस्किषमाणः - दुर्मिमस्किषमाणा
यत्
दुर्मिमस्किष्यः - दुर्मिमस्किष्या
अच्
दुर्मिमस्किषः - दुर्मिमस्किषा
घञ्
दुर्मिमस्किषः
दुर्मिमस्किषा


सनादि प्रत्ययाः

उपसर्गाः