कृदन्तरूपाणि - दल् + सन् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदलिषणम्
अनीयर्
दिदलिषणीयः - दिदलिषणीया
ण्वुल्
दिदलिषकः - दिदलिषिका
तुमुँन्
दिदलिषितुम्
तव्य
दिदलिषितव्यः - दिदलिषितव्या
तृच्
दिदलिषिता - दिदलिषित्री
क्त्वा
दिदलिषित्वा
क्तवतुँ
दिदलिषितवान् - दिदलिषितवती
क्त
दिदलिषितः - दिदलिषिता
शतृँ
दिदलिषन् - दिदलिषन्ती
यत्
दिदलिष्यः - दिदलिष्या
अच्
दिदलिषः - दिदलिषा
घञ्
दिदलिषः
दिदलिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः