कृदन्तरूपाणि - दल् + णिच्+सन् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदलयिषणम् / दिदालयिषणम्
अनीयर्
दिदलयिषणीयः / दिदालयिषणीयः - दिदलयिषणीया / दिदालयिषणीया
ण्वुल्
दिदलयिषकः / दिदालयिषकः - दिदलयिषिका / दिदालयिषिका
तुमुँन्
दिदलयिषितुम् / दिदालयिषितुम्
तव्य
दिदलयिषितव्यः / दिदालयिषितव्यः - दिदलयिषितव्या / दिदालयिषितव्या
तृच्
दिदलयिषिता / दिदालयिषिता - दिदलयिषित्री / दिदालयिषित्री
क्त्वा
दिदलयिषित्वा / दिदालयिषित्वा
क्तवतुँ
दिदलयिषितवान् / दिदालयिषितवान् - दिदलयिषितवती / दिदालयिषितवती
क्त
दिदलयिषितः / दिदालयिषितः - दिदलयिषिता / दिदालयिषिता
शतृँ
दिदलयिषन् / दिदालयिषन् - दिदलयिषन्ती / दिदालयिषन्ती
शानच्
दिदलयिषमाणः / दिदालयिषमाणः - दिदलयिषमाणा / दिदालयिषमाणा
यत्
दिदलयिष्यः / दिदालयिष्यः - दिदलयिष्या / दिदालयिष्या
अच्
दिदलयिषः / दिदालयिषः - दिदलयिषा - दिदालयिषा
घञ्
दिदलयिषः / दिदालयिषः
दिदलयिषा / दिदालयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः