कृदन्तरूपाणि - तण्ड् + यङ्लुक् + सन् + णिच् - तडिँ ताडने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तातण्डिषणम्
अनीयर्
तातण्डिषणीयः - तातण्डिषणीया
ण्वुल्
तातण्डिषकः - तातण्डिषिका
तुमुँन्
तातण्डिषयितुम्
तव्य
तातण्डिषयितव्यः - तातण्डिषयितव्या
तृच्
तातण्डिषयिता - तातण्डिषयित्री
क्त्वा
तातण्डिषयित्वा
क्तवतुँ
तातण्डिषितवान् - तातण्डिषितवती
क्त
तातण्डिषितः - तातण्डिषिता
शतृँ
तातण्डिषयन् - तातण्डिषयन्ती
शानच्
तातण्डिषयमाणः - तातण्डिषयमाणा
यत्
तातण्डिष्यः - तातण्डिष्या
अच्
तातण्डिषः - तातण्डिषा
घञ्
तातण्डिषः
तातण्डिषा


सनादि प्रत्ययाः

उपसर्गाः