कृदन्तरूपाणि - तण्ड् + णिच् + सन् + णिच् - तडिँ ताडने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितण्डयिषणम्
अनीयर्
तितण्डयिषणीयः - तितण्डयिषणीया
ण्वुल्
तितण्डयिषकः - तितण्डयिषिका
तुमुँन्
तितण्डयिषयितुम्
तव्य
तितण्डयिषयितव्यः - तितण्डयिषयितव्या
तृच्
तितण्डयिषयिता - तितण्डयिषयित्री
क्त्वा
तितण्डयिषयित्वा
क्तवतुँ
तितण्डयिषितवान् - तितण्डयिषितवती
क्त
तितण्डयिषितः - तितण्डयिषिता
शतृँ
तितण्डयिषयन् - तितण्डयिषयन्ती
शानच्
तितण्डयिषयमाणः - तितण्डयिषयमाणा
यत्
तितण्डयिष्यः - तितण्डयिष्या
अच्
तितण्डयिषः - तितण्डयिषा
तितण्डयिषा


सनादि प्रत्ययाः

उपसर्गाः