कृदन्तरूपाणि - जुत् + णिच्+सन् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुजोतयिषणम्
अनीयर्
जुजोतयिषणीयः - जुजोतयिषणीया
ण्वुल्
जुजोतयिषकः - जुजोतयिषिका
तुमुँन्
जुजोतयिषितुम्
तव्य
जुजोतयिषितव्यः - जुजोतयिषितव्या
तृच्
जुजोतयिषिता - जुजोतयिषित्री
क्त्वा
जुजोतयिषित्वा
क्तवतुँ
जुजोतयिषितवान् - जुजोतयिषितवती
क्त
जुजोतयिषितः - जुजोतयिषिता
शतृँ
जुजोतयिषन् - जुजोतयिषन्ती
शानच्
जुजोतयिषमाणः - जुजोतयिषमाणा
यत्
जुजोतयिष्यः - जुजोतयिष्या
अच्
जुजोतयिषः - जुजोतयिषा
घञ्
जुजोतयिषः
जुजोतयिषा


सनादि प्रत्ययाः

उपसर्गाः