कृदन्तरूपाणि - चुम्ब् + णिच् + सन् + णिच् - चुबिँ हिंसायाम् - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुचुम्बयिषणम्
अनीयर्
चुचुम्बयिषणीयः - चुचुम्बयिषणीया
ण्वुल्
चुचुम्बयिषकः - चुचुम्बयिषिका
तुमुँन्
चुचुम्बयिषयितुम्
तव्य
चुचुम्बयिषयितव्यः - चुचुम्बयिषयितव्या
तृच्
चुचुम्बयिषयिता - चुचुम्बयिषयित्री
क्त्वा
चुचुम्बयिषयित्वा
क्तवतुँ
चुचुम्बयिषितवान् - चुचुम्बयिषितवती
क्त
चुचुम्बयिषितः - चुचुम्बयिषिता
शतृँ
चुचुम्बयिषयन् - चुचुम्बयिषयन्ती
शानच्
चुचुम्बयिषयमाणः - चुचुम्बयिषयमाणा
यत्
चुचुम्बयिष्यः - चुचुम्बयिष्या
अच्
चुचुम्बयिषः - चुचुम्बयिषा
चुचुम्बयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः