कृदन्तरूपाणि - चुम्ब् - चुबिँ हिंसायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुम्बनम्
अनीयर्
चुम्बनीयः - चुम्बनीया
ण्वुल्
चुम्बकः - चुम्बिका
तुमुँन्
चुम्बयितुम् / चुम्बितुम्
तव्य
चुम्बयितव्यः / चुम्बितव्यः - चुम्बयितव्या / चुम्बितव्या
तृच्
चुम्बयिता / चुम्बिता - चुम्बयित्री / चुम्बित्री
क्त्वा
चुम्बयित्वा / चुम्बित्वा
क्तवतुँ
चुम्बितवान् - चुम्बितवती
क्त
चुम्बितः - चुम्बिता
शतृँ
चुम्बयन् / चुम्बन् - चुम्बयन्ती / चुम्बन्ती
शानच्
चुम्बयमानः / चुम्बमानः - चुम्बयमाना / चुम्बमाना
यत्
चुम्ब्यः - चुम्ब्या
ण्यत्
चुम्ब्यः - चुम्ब्या
अच्
चुम्बः - चुम्बा
घञ्
चुम्बः
चुम्बः - चुम्बा
चुम्बा
युच्
चुम्बना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः