कृदन्तरूपाणि - घुष् + सन् - घुषिँर् अविशब्दने शब्द इत्यन्ये पेठुः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुघुषिषणम् / जुघोषिषणम्
अनीयर्
जुघुषिषणीयः / जुघोषिषणीयः - जुघुषिषणीया / जुघोषिषणीया
ण्वुल्
जुघुषिषकः / जुघोषिषकः - जुघुषिषिका / जुघोषिषिका
तुमुँन्
जुघुषिषितुम् / जुघोषिषितुम्
तव्य
जुघुषिषितव्यः / जुघोषिषितव्यः - जुघुषिषितव्या / जुघोषिषितव्या
तृच्
जुघुषिषिता / जुघोषिषिता - जुघुषिषित्री / जुघोषिषित्री
क्त्वा
जुघुषिषित्वा / जुघोषिषित्वा
क्तवतुँ
जुघुषिषितवान् / जुघोषिषितवान् - जुघुषिषितवती / जुघोषिषितवती
क्त
जुघुषिषितः / जुघोषिषितः - जुघुषिषिता / जुघोषिषिता
शतृँ
जुघुषिषन् / जुघोषिषन् - जुघुषिषन्ती / जुघोषिषन्ती
यत्
जुघुषिष्यः / जुघोषिष्यः - जुघुषिष्या / जुघोषिष्या
अच्
जुघुषिषः / जुघोषिषः - जुघुषिषा - जुघोषिषा
घञ्
जुघुषिषः / जुघोषिषः
जुघुषिषा / जुघोषिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः