कृदन्तरूपाणि - घुष् + यङ् - घुषिँर् अविशब्दने शब्द इत्यन्ये पेठुः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोघुषणम्
अनीयर्
जोघुषणीयः - जोघुषणीया
ण्वुल्
जोघुषकः - जोघुषिका
तुमुँन्
जोघुषितुम्
तव्य
जोघुषितव्यः - जोघुषितव्या
तृच्
जोघुषिता - जोघुषित्री
क्त्वा
जोघुषित्वा
क्तवतुँ
जोघुषितवान् - जोघुषितवती
क्त
जोघुषितः - जोघुषिता
शानच्
जोघुष्यमाणः - जोघुष्यमाणा
यत्
जोघुष्यः - जोघुष्या
घञ्
जोघुषः
जोघुषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः