कृदन्तरूपाणि - गुह् + सन् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुघुक्षणम्
अनीयर्
जुघुक्षणीयः - जुघुक्षणीया
ण्वुल्
जुघुक्षकः - जुघुक्षिका
तुमुँन्
जुघुक्षितुम्
तव्य
जुघुक्षितव्यः - जुघुक्षितव्या
तृच्
जुघुक्षिता - जुघुक्षित्री
क्त्वा
जुघुक्षित्वा
क्तवतुँ
जुघुक्षितवान् - जुघुक्षितवती
क्त
जुघुक्षितः - जुघुक्षिता
शतृँ
जुघुक्षन् - जुघुक्षन्ती
शानच्
जुघुक्षमाणः - जुघुक्षमाणा
यत्
जुघुक्ष्यः - जुघुक्ष्या
अच्
जुघुक्षः - जुघुक्षा
घञ्
जुघुक्षः
जुघुक्षा


सनादि प्रत्ययाः

उपसर्गाः