कृदन्तरूपाणि - गुह् + णिच् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गूहनम्
अनीयर्
गूहनीयः - गूहनीया
ण्वुल्
गूहकः - गूहिका
तुमुँन्
गूहयितुम्
तव्य
गूहयितव्यः - गूहयितव्या
तृच्
गूहयिता - गूहयित्री
क्त्वा
गूहयित्वा
क्तवतुँ
गूहितवान् - गूहितवती
क्त
गूहितः - गूहिता
शतृँ
गूहयन् - गूहयन्ती
शानच्
गूहयमानः - गूहयमाना
यत्
गूह्यः - गूह्या
अच्
गूहः - गूहा
युच्
गूहना


सनादि प्रत्ययाः

उपसर्गाः