कृदन्तरूपाणि - गल्भ् + णिच्+सन् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगल्भयिषणम्
अनीयर्
जिगल्भयिषणीयः - जिगल्भयिषणीया
ण्वुल्
जिगल्भयिषकः - जिगल्भयिषिका
तुमुँन्
जिगल्भयिषितुम्
तव्य
जिगल्भयिषितव्यः - जिगल्भयिषितव्या
तृच्
जिगल्भयिषिता - जिगल्भयिषित्री
क्त्वा
जिगल्भयिषित्वा
क्तवतुँ
जिगल्भयिषितवान् - जिगल्भयिषितवती
क्त
जिगल्भयिषितः - जिगल्भयिषिता
शतृँ
जिगल्भयिषन् - जिगल्भयिषन्ती
शानच्
जिगल्भयिषमाणः - जिगल्भयिषमाणा
यत्
जिगल्भयिष्यः - जिगल्भयिष्या
अच्
जिगल्भयिषः - जिगल्भयिषा
घञ्
जिगल्भयिषः
जिगल्भयिषा


सनादि प्रत्ययाः

उपसर्गाः