कृदन्तरूपाणि - गल्भ् + णिच् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गल्भनम्
अनीयर्
गल्भनीयः - गल्भनीया
ण्वुल्
गल्भकः - गल्भिका
तुमुँन्
गल्भयितुम्
तव्य
गल्भयितव्यः - गल्भयितव्या
तृच्
गल्भयिता - गल्भयित्री
क्त्वा
गल्भयित्वा
क्तवतुँ
गल्भितवान् - गल्भितवती
क्त
गल्भितः - गल्भिता
शतृँ
गल्भयन् - गल्भयन्ती
शानच्
गल्भयमानः - गल्भयमाना
यत्
गल्भ्यः - गल्भ्या
अच्
गल्भः - गल्भा
युच्
गल्भना


सनादि प्रत्ययाः

उपसर्गाः