कृदन्तरूपाणि - खोट + क्तवतुँ - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
खोटितवत् (पुं)
खोटितवान्
खोटितवती (स्त्री)
खोटितवती
खोटितवत् (नपुं)
खोटितवत् / खोटितवद्