खोटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खोटितवत् / खोटितवद्
खोटितवती
खोटितवन्ति
सम्बोधन
खोटितवत् / खोटितवद्
खोटितवती
खोटितवन्ति
द्वितीया
खोटितवत् / खोटितवद्
खोटितवती
खोटितवन्ति
तृतीया
खोटितवता
खोटितवद्भ्याम्
खोटितवद्भिः
चतुर्थी
खोटितवते
खोटितवद्भ्याम्
खोटितवद्भ्यः
पञ्चमी
खोटितवतः
खोटितवद्भ्याम्
खोटितवद्भ्यः
षष्ठी
खोटितवतः
खोटितवतोः
खोटितवताम्
सप्तमी
खोटितवति
खोटितवतोः
खोटितवत्सु
 
एक
द्वि
बहु
प्रथमा
खोटितवत् / खोटितवद्
खोटितवती
खोटितवन्ति
सम्बोधन
खोटितवत् / खोटितवद्
खोटितवती
खोटितवन्ति
द्वितीया
खोटितवत् / खोटितवद्
खोटितवती
खोटितवन्ति
तृतीया
खोटितवता
खोटितवद्भ्याम्
खोटितवद्भिः
चतुर्थी
खोटितवते
खोटितवद्भ्याम्
खोटितवद्भ्यः
पञ्चमी
खोटितवतः
खोटितवद्भ्याम्
खोटितवद्भ्यः
षष्ठी
खोटितवतः
खोटितवतोः
खोटितवताम्
सप्तमी
खोटितवति
खोटितवतोः
खोटितवत्सु


अन्याः