संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

खोट - खोट भक्षणे इत्यन्ये चुरादिः + तुमुँन् = खोटयितव्या
खोट - खोट भक्षणे इत्यन्ये चुरादिः + क्तवतुँ (नपुं) = खोटितवद्
खोट - खोट भक्षणे इत्यन्ये चुरादिः + तुमुँन् = खोटयित्वा
खोट - खोट भक्षणे इत्यन्ये चुरादिः + शतृँ (स्त्री) = खोटयन्ती
खोट - खोट भक्षणे इत्यन्ये चुरादिः + क्त (स्त्री) = खोटिता