कृदन्तरूपाणि - खट्ट् + णिच् + सन् + णिच् - खट्टँ संवरणे - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिखट्टयिषणम्
अनीयर्
चिखट्टयिषणीयः - चिखट्टयिषणीया
ण्वुल्
चिखट्टयिषकः - चिखट्टयिषिका
तुमुँन्
चिखट्टयिषयितुम्
तव्य
चिखट्टयिषयितव्यः - चिखट्टयिषयितव्या
तृच्
चिखट्टयिषयिता - चिखट्टयिषयित्री
क्त्वा
चिखट्टयिषयित्वा
क्तवतुँ
चिखट्टयिषितवान् - चिखट्टयिषितवती
क्त
चिखट्टयिषितः - चिखट्टयिषिता
शतृँ
चिखट्टयिषयन् - चिखट्टयिषयन्ती
शानच्
चिखट्टयिषयमाणः - चिखट्टयिषयमाणा
यत्
चिखट्टयिष्यः - चिखट्टयिष्या
अच्
चिखट्टयिषः - चिखट्टयिषा
चिखट्टयिषा


सनादि प्रत्ययाः

उपसर्गाः