कृदन्तरूपाणि - खट्ट् - खट्टँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खट्टनम्
अनीयर्
खट्टनीयः - खट्टनीया
ण्वुल्
खट्टकः - खट्टिका
तुमुँन्
खट्टयितुम्
तव्य
खट्टयितव्यः - खट्टयितव्या
तृच्
खट्टयिता - खट्टयित्री
क्त्वा
खट्टयित्वा
क्तवतुँ
खट्टितवान् - खट्टितवती
क्त
खट्टितः - खट्टिता
शतृँ
खट्टयन् - खट्टयन्ती
शानच्
खट्टयमानः - खट्टयमाना
यत्
खट्ट्यः - खट्ट्या
अच्
खट्टः - खट्टा
युच्
खट्टना


सनादि प्रत्ययाः

उपसर्गाः