कृदन्तरूपाणि - क्षुध् + यङ्लुक् - क्षुधँ बुभुक्षायाम् - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोक्षोधनम्
अनीयर्
चोक्षोधनीयः - चोक्षोधनीया
ण्वुल्
चोक्षोधकः - चोक्षोधिका
तुमुँन्
चोक्षोधितुम्
तव्य
चोक्षोधितव्यः - चोक्षोधितव्या
तृच्
चोक्षोधिता - चोक्षोधित्री
क्त्वा
चोक्षुधित्वा / चोक्षोधित्वा
क्तवतुँ
चोक्षोधितवान् / चोक्षुधितवान् - चोक्षोधितवती / चोक्षुधितवती
क्त
चोक्षोधितः / चोक्षुधितः - चोक्षोधिता / चोक्षुधिता
शतृँ
चोक्षुधन् - चोक्षुधती
ण्यत्
चोक्षोध्यः - चोक्षोध्या
घञ्
चोक्षोधः
चोक्षुधः - चोक्षुधा
चोक्षोधा


सनादि प्रत्ययाः

उपसर्गाः