कृदन्तरूपाणि - क्षुध् + णिच्+सन् - क्षुधँ बुभुक्षायाम् - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्षोधयिषणम्
अनीयर्
चुक्षोधयिषणीयः - चुक्षोधयिषणीया
ण्वुल्
चुक्षोधयिषकः - चुक्षोधयिषिका
तुमुँन्
चुक्षोधयिषितुम्
तव्य
चुक्षोधयिषितव्यः - चुक्षोधयिषितव्या
तृच्
चुक्षोधयिषिता - चुक्षोधयिषित्री
क्त्वा
चुक्षोधयिषित्वा
क्तवतुँ
चुक्षोधयिषितवान् - चुक्षोधयिषितवती
क्त
चुक्षोधयिषितः - चुक्षोधयिषिता
शतृँ
चुक्षोधयिषन् - चुक्षोधयिषन्ती
शानच्
चुक्षोधयिषमाणः - चुक्षोधयिषमाणा
यत्
चुक्षोधयिष्यः - चुक्षोधयिष्या
अच्
चुक्षोधयिषः - चुक्षोधयिषा
घञ्
चुक्षोधयिषः
चुक्षोधयिषा


सनादि प्रत्ययाः

उपसर्गाः