कृदन्तरूपाणि - कुन्थ् + णिच् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुन्थनम्
अनीयर्
कुन्थनीयः - कुन्थनीया
ण्वुल्
कुन्थकः - कुन्थिका
तुमुँन्
कुन्थयितुम्
तव्य
कुन्थयितव्यः - कुन्थयितव्या
तृच्
कुन्थयिता - कुन्थयित्री
क्त्वा
कुन्थयित्वा
क्तवतुँ
कुन्थितवान् - कुन्थितवती
क्त
कुन्थितः - कुन्थिता
शतृँ
कुन्थयन् - कुन्थयन्ती
शानच्
कुन्थयमानः - कुन्थयमाना
यत्
कुन्थ्यः - कुन्थ्या
अच्
कुन्थः - कुन्था
युच्
कुन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः