कृदन्तरूपाणि - कुन्थ् + यङ्लुक् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोकुन्थनम्
अनीयर्
चोकुन्थनीयः - चोकुन्थनीया
ण्वुल्
चोकुन्थकः - चोकुन्थिका
तुमुँन्
चोकुन्थितुम्
तव्य
चोकुन्थितव्यः - चोकुन्थितव्या
तृच्
चोकुन्थिता - चोकुन्थित्री
क्त्वा
चोकुथित्वा / चोकुन्थित्वा
क्तवतुँ
चोकुथितवान् - चोकुथितवती
क्त
चोकुथितः - चोकुथिता
शतृँ
चोकुथन् - चोकुथती
ण्यत्
चोकुन्थ्यः - चोकुन्थ्या
घञ्
चोकुन्थः
चोकुथः - चोकुथा
चोकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः