कृदन्तरूपाणि - कुण्ठ् - कुठिँ रक्षणे वेष्टने च रक्षण इत्येके इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुण्ठनम्
अनीयर्
कुण्ठनीयः - कुण्ठनीया
ण्वुल्
कुण्ठकः - कुण्ठिका
तुमुँन्
कुण्ठयितुम् / कुण्ठितुम्
तव्य
कुण्ठयितव्यः / कुण्ठितव्यः - कुण्ठयितव्या / कुण्ठितव्या
तृच्
कुण्ठयिता / कुण्ठिता - कुण्ठयित्री / कुण्ठित्री
क्त्वा
कुण्ठयित्वा / कुण्ठित्वा
क्तवतुँ
कुण्ठितवान् - कुण्ठितवती
क्त
कुण्ठितः - कुण्ठिता
शतृँ
कुण्ठयन् / कुण्ठन् - कुण्ठयन्ती / कुण्ठन्ती
शानच्
कुण्ठयमानः / कुण्ठमानः - कुण्ठयमाना / कुण्ठमाना
यत्
कुण्ठ्यः - कुण्ठ्या
ण्यत्
कुण्ठ्यः - कुण्ठ्या
अच्
कुण्ठः - कुण्ठा
घञ्
कुण्ठः
कुण्ठः - कुण्ठा
कुण्ठा
युच्
कुण्ठना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः