कृदन्तरूपाणि - कुण्ठ् - कुठिँ च गतिप्रतिघाते प्रतिघाते इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुण्ठनम्
अनीयर्
कुण्ठनीयः - कुण्ठनीया
ण्वुल्
कुण्ठकः - कुण्ठिका
तुमुँन्
कुण्ठितुम्
तव्य
कुण्ठितव्यः - कुण्ठितव्या
तृच्
कुण्ठिता - कुण्ठित्री
क्त्वा
कुण्ठित्वा
क्तवतुँ
कुण्ठितवान् - कुण्ठितवती
क्त
कुण्ठितः - कुण्ठिता
शतृँ
कुण्ठन् - कुण्ठन्ती
ण्यत्
कुण्ठ्यः - कुण्ठ्या
घञ्
कुण्ठः
कुण्ठः - कुण्ठा
कुण्ठा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः