कृदन्तरूपाणि - किट् + णिच् - किटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
केटनम्
अनीयर्
केटनीयः - केटनीया
ण्वुल्
केटकः - केटिका
तुमुँन्
केटयितुम्
तव्य
केटयितव्यः - केटयितव्या
तृच्
केटयिता - केटयित्री
क्त्वा
केटयित्वा
क्तवतुँ
केटितवान् - केटितवती
क्त
केटितः - केटिता
शतृँ
केटयन् - केटयन्ती
शानच्
केटयमानः - केटयमाना
यत्
केट्यः - केट्या
अच्
केटः - केटा
युच्
केटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः